Śrīaravindopaniṣad in Umschrift, zusammen mit einer Anleitung zur Aussprache der Devanāgarī-Transkription
Śrī aravindopaniṣad
om ǀ ēkamēvādvitīyaṁ brahma sadasadrūpaṁ sadasadatītaṁ
nānyat kiñcidasti trikāladhṛtaṁ trikālātītaṁ vā sarvantu khalu
brahmaikaṁ yat kiñca jagatyāmaṇu vā mahadvōdāraṁ vānudāraṁ vā brahmaiva
tad brahmaiva jagadapi brahma satyaṁ na mithyā ǀ
sa ēva parātparaḥ puruṣastrikālātītaḥ sakalabhuvanātītaḥ
sakalabhuvanapraviṣṭaḥ sadatītō‘sadatītaḥ sanmayaḥ cinmaya
ānandamayō‘nādyantaḥ sanātanō bhagavān ǀ
sa nirguṇō guṇān dhattē saguṇō‘nantaguṇō nirguṇatvaṁ bhuṅktē
svayañcātivartatē nirguṇatvañca saguṇatvañca na nirguṇō na guṇī
kēvala ēva yaḥ ǀ
sa bhuvanātītō bhuvanāni dhārayati bhuvanabhūtō bhuvanāni
praviśati kālātītaḥ kālō bhavatyanantaḥ sāntaḥ prakāśata ēkō
bahavō‘rūpō rūpī vidyāvidyāmayyā cicchaktyā ǀ
svayantu na dhartā na dhāryō nānantaḥ na sāntō naikō na
bahuḥ nārūpō na rūpī kēvala ēva yaḥ ǀ
sarvāṇi tvētāni nāmāni yadēkatvañca bahutvañcānantañca
sāntañca prakāśanta ēva cidātmani cinmayē jagati ǀ
om tatsat yacca saccidēva taccinmayaṁ jagat bhāsatē
cidātmani satyaprakāśaḥ satyasya bhagavataḥ ǀ
yathā sūryasya pratibimba ēkaḥ śāntē jalē bahavaścalē satyaḥ
sūryaḥ satyaḥ pratibimbaḥ satyaprakāśaḥ sataḥ sūryasya na sa svapnaḥ
sataḥ prakāśastu saḥ, yathā vā sūryasya jyōtiḥ sauraṁ jagat svaśaktyā
dhāvadiva pūrayat prakāśatē satyaṁ jyōtiḥ satyaprakāśaḥ sataḥ sūryasya
na sō‘līkā bhātiḥ sataḥ satyaprakāśastu saḥ, yathā vā sūryasya jvālāmayaṁ
bimbaṁ na svayaṁ sūryaḥ sūryasya tu sūryatvaṁ prakāśayatyētadannamayaṁ
rūpamannāśritē jñānē tadrūpātītastu sūryaḥ satyaḥ sūryaḥ satyaṁ rūpaṁ
bimbākṛti satyaprakāśaḥ sataḥ sūryasya na sa māyānvitaḥ sataḥ
satyaprakāśastu saḥ, tathēha jagadbrahma satyaprakāśō bhagavataḥ na svapraḥ
na māyānvitaṁ nālīkā bhātiḥ sataḥ satyaprakāśastu tad na svayaṁ
bhagavān tathāpi svayamēva saḥ ǀ ēṣā parā māyaiṣā yōgamāhātmyaṁ
rahasyamayasya yōgēśvarasya kṛṣṇasyaiṣā cicchaktyā ānandamayī līlā
parasyātarkyā gatiḥ ǀ
sarvamidamarthataḥ satyaṁ parārthataḥ asatyamiti manastuṣṭyarthaṁ
vijñānārthamucyatāṁ na hi kiñcidapyasatyaṁ satyē brahmaṇi ǀ
ēvaṁ yat prakāśatē jagadānanda ēva tat ǀ
om tatsat yacca saccidēva tadyacca cit sa ānandaḥ ǀ
yattu nirānandamiti bhāsatē duḥ khamiti durbalamityajñānamiti
tadānandasya vikāra ānandasya krīḍā ǀ
yō hi jīvaḥ sa ānandamayaḥ pracchannō bhagavān svaprakāśamayaṁ
jagadbrahma bhōktumavatīrṇaḥ ǀ ya ēṣa duḥkhabhōgaḥ sa bhōga
ēvānandamayastasyānandamēvānandamayō bhuṅktē ǀ
kō hi nirānandaṁ bhōktumutsahēta yaḥ sarvānandamayaḥ sa ēvōtsahatē
nirāndamayastu nirānandaṁ bhuñjānaḥ na bhuñjītānandaṁ vinā praṇaśyēt ǀ
kō durbalō bhavituṁ śaknuyādyaḥ sarvaśaktimān sa ēva śaknuyād
durbalō hyākrāntō durbalatvēna na tiṣṭhēcchaktiṁ vinā praṇaśyēt ǀ
kō‘jñānaṁ pravēṣṭuṁ samarthō yaḥ sarvajñānamayaḥ sa ēva samarthō‘jñastu
tasmiṁstimirē na dhriyētāsattvasadēva bhavēd jñānaṁ vinā praṇaśyēt ǀ
jñānasya krīḍājñānaṁ svasminnātmagōpanaṁ śaktēḥ krīḍā daurbalyaṁ
nirānandamānandasya krīḍātmagōpanaṁ svātmani ǀ
sānandaṁ hasati jīvaḥ sānandaṁ krandatyaśrūṇi muñcati tamōmaya
ānandē bhāsamāna iva yātanābhiścēṣṭamānaḥ sānandaṁ sphurati sānandaṁ
sphurati cēṣṭamānaḥ pracaṇḍābhī ratibhiḥ ǀ
pūrṇabhōgārthaṁ tasyānandasya tāmasasyāṁśasya tāmasō bhūtvānandaṁ gōpayati ǀ
ajñānaṁ mūlamētasya bhāvasya sānta ēvāhamityaśaktō
durbalō duḥkhī mayā kartavyaṁ jñātavyaṁ labdhavyaṁ prayāsēna tapaḥ kṣayēṇa
mṛtyunā sa tvamēṣō‘haṁ yattvaṁ na tadahaṁ yattava śubhaṁ tanmamāśubhaṁ
yēna tava lābhastēna mama hāniḥ tvāmēva hanyāṁ sukhī bhaviṣyāmi
naiva sāttvikō‘haṁ tvāmēva sukhinaṁ karōmi svaduḥkhēna svahānyā
svamṛtyunētyādyajñānasya svarūpaṁ manasi ǀ
ahaṅkāra ēva bījamahaṅkāramōkṣādajñānamōkṣaḥ
ajñānamōkṣād duḥkhānmucyatē ānandamayō‘haṁ
sō‘hamēkō‘hamanantō‘haṁ sarvō‘hamiti vijñāyānandamayō
bhavatyānandō bhavati ǀ
ēṣa ēva mōkṣaḥ ǀ sa muktaḥ sarvēṣāṁ bhōgān bhuṅktē
sarvānānandānanantaṁ bhuñjānō na sāntairviyujyatē sāntāni bhuñjānō
nānantēna hīyatē sa ēkō bhavati bahurbhavati sa hyajō jāyata iva
jāyamānō‘pi na jāyatē na badhyatē na janma tasya vidyatē
ātmanyātmātmanā prakāśayāmyātmānamiti jñānād vimuktaḥ krīḍatē ǀ
līlārthaṁ hi jagadānandārthaṁ līlāmaya iti līlāṁ
kurutānandasya putrāḥ yuktāḥ krīḍatānandaṁ bhuṅdhvamēkaṁ bhōgyaṁ
bhagavantaṁ prāpya bhuṅdhvaṁ sarvavastuṣu ǀ
ānandaṁ hi pravakṣyāmi bhagavatādiṣṭaḥ ǀ
tāmasamapāvṛtyānandaḥ prakāśatāṁ tasya putrāḥ ǀ
Dr. Sampadananda Mishra (Sri Aurobindo Society, Pondicherry) rezitiert die gesamte Upanishad.
Die Upanishad wird in der traditionellen Weise des Gesanges wiedergegeben.