Śrīaravindopaniṣad in Umschrift, zusammen mit einer Anleitung zur Aussprache der Devanāgarī-Transkription

Śrī aravindopaniṣad

om ǀ ēkamēvādvitīyaṁ brahma sadasadrūpaṁ sadasadatītaṁ

nānyat kiñcidasti trikāladhṛtaṁ trikālātītaṁ vā sarvantu khalu

brahmaikaṁ yat kiñca jagatyāmaṇu vā mahadvōdāraṁ vānudāraṁ vā brahmaiva

tad brahmaiva jagadapi brahma satyaṁ na mithyā ǀ

sa ēva parātparaḥ puruṣastrikālātītaḥ sakalabhuvanātītaḥ

sakalabhuvanapraviṣṭaḥ sadatītō‘sadatītaḥ sanmayaḥ cinmaya

ānandamayō‘nādyantaḥ sanātanō bhagavān ǀ

sa nirguṇō guṇān dhattē saguṇō‘nantaguṇō nirguṇatvaṁ bhuṅktē

svayañcātivartatē nirguṇatvañca saguṇatvañca na nirguṇō na guṇī

kēvala ēva yaḥ ǀ

sa bhuvanātītō bhuvanāni dhārayati bhuvanabhūtō bhuvanāni

praviśati kālātītaḥ kālō bhavatyanantaḥ sāntaḥ prakāśata ēkō

bahavō‘rūpō rūpī vidyāvidyāmayyā cicchaktyā ǀ

svayantu na dhartā na dhāryō nānantaḥ na sāntō naikō na

bahuḥ nārūpō na rūpī kēvala ēva yaḥ ǀ

sarvāṇi tvētāni nāmāni yadēkatvañca bahutvañcānantañca

sāntañca prakāśanta ēva cidātmani cinmayē jagati ǀ

om tatsat yacca saccidēva taccinmayaṁ jagat bhāsatē

cidātmani satyaprakāśaḥ satyasya bhagavataḥ ǀ

yathā sūryasya pratibimba ēkaḥ śāntē jalē bahavaścalē satyaḥ

sūryaḥ satyaḥ pratibimbaḥ satyaprakāśaḥ sataḥ sūryasya na sa svapnaḥ

sataḥ prakāśastu saḥ, yathā vā sūryasya jyōtiḥ sauraṁ jagat svaśaktyā

dhāvadiva pūrayat prakāśatē satyaṁ jyōtiḥ satyaprakāśaḥ sataḥ sūryasya

na sō‘līkā bhātiḥ sataḥ satyaprakāśastu saḥ, yathā vā sūryasya jvālāmayaṁ

bimbaṁ na svayaṁ sūryaḥ sūryasya tu sūryatvaṁ prakāśayatyētadannamayaṁ

rūpamannāśritē jñānē tadrūpātītastu sūryaḥ satyaḥ sūryaḥ satyaṁ rūpaṁ

bimbākṛti satyaprakāśaḥ sataḥ sūryasya na sa māyānvitaḥ sataḥ

satyaprakāśastu saḥ, tathēha jagadbrahma satyaprakāśō bhagavataḥ na svapraḥ

na māyānvitaṁ nālīkā bhātiḥ sataḥ satyaprakāśastu tad na svayaṁ

bhagavān tathāpi svayamēva saḥ ǀ ēṣā parā māyaiṣā yōgamāhātmyaṁ

rahasyamayasya yōgēśvarasya kṛṣṇasyaiṣā cicchaktyā ānandamayī līlā

parasyātarkyā gatiḥ ǀ

sarvamidamarthataḥ satyaṁ parārthataḥ asatyamiti manastuṣṭyarthaṁ

vijñānārthamucyatāṁ na hi kiñcidapyasatyaṁ satyē brahmaṇi ǀ

ēvaṁ yat prakāśatē jagadānanda ēva tat ǀ

om tatsat yacca saccidēva tadyacca cit sa ānandaḥ ǀ

yattu nirānandamiti bhāsatē duḥ khamiti durbalamityajñānamiti

tadānandasya vikāra ānandasya krīḍā ǀ

yō hi jīvaḥ sa ānandamayaḥ pracchannō bhagavān svaprakāśamayaṁ

jagadbrahma bhōktumavatīrṇaḥ ǀ ya ēṣa duḥkhabhōgaḥ sa bhōga

ēvānandamayastasyānandamēvānandamayō bhuṅktē ǀ

kō hi nirānandaṁ bhōktumutsahēta yaḥ sarvānandamayaḥ sa ēvōtsahatē

nirāndamayastu nirānandaṁ bhuñjānaḥ na bhuñjītānandaṁ vinā praṇaśyēt ǀ

kō durbalō bhavituṁ śaknuyādyaḥ sarvaśaktimān sa ēva śaknuyād

durbalō hyākrāntō durbalatvēna na tiṣṭhēcchaktiṁ vinā praṇaśyēt ǀ

kō‘jñānaṁ pravēṣṭuṁ samarthō yaḥ sarvajñānamayaḥ sa ēva samarthō‘jñastu

tasmiṁstimirē na dhriyētāsattvasadēva bhavēd jñānaṁ vinā praṇaśyēt ǀ

jñānasya krīḍājñānaṁ svasminnātmagōpanaṁ śaktēḥ krīḍā daurbalyaṁ

nirānandamānandasya krīḍātmagōpanaṁ svātmani ǀ

sānandaṁ hasati jīvaḥ sānandaṁ krandatyaśrūṇi muñcati tamōmaya

ānandē bhāsamāna iva yātanābhiścēṣṭamānaḥ sānandaṁ sphurati sānandaṁ

sphurati cēṣṭamānaḥ pracaṇḍābhī ratibhiḥ ǀ

pūrṇabhōgārthaṁ tasyānandasya tāmasasyāṁśasya tāmasō bhūtvānandaṁ gōpayati ǀ

ajñānaṁ mūlamētasya bhāvasya sānta ēvāhamityaśaktō

durbalō duḥkhī mayā kartavyaṁ jñātavyaṁ labdhavyaṁ prayāsēna tapaḥ kṣayēṇa

mṛtyunā sa tvamēṣō‘haṁ yattvaṁ na tadahaṁ yattava śubhaṁ tanmamāśubhaṁ

yēna tava lābhastēna mama hāniḥ tvāmēva hanyāṁ sukhī bhaviṣyāmi

naiva sāttvikō‘haṁ tvāmēva sukhinaṁ karōmi svaduḥkhēna svahānyā

svamṛtyunētyādyajñānasya svarūpaṁ manasi ǀ

ahaṅkāra ēva bījamahaṅkāramōkṣādajñānamōkṣaḥ

ajñānamōkṣād duḥkhānmucyatē ānandamayō‘haṁ

sō‘hamēkō‘hamanantō‘haṁ sarvō‘hamiti vijñāyānandamayō

bhavatyānandō bhavati ǀ

ēṣa ēva mōkṣaḥ ǀ sa muktaḥ sarvēṣāṁ bhōgān bhuṅktē

sarvānānandānanantaṁ bhuñjānō na sāntairviyujyatē sāntāni bhuñjānō

nānantēna hīyatē sa ēkō bhavati bahurbhavati sa hyajō jāyata iva

jāyamānō‘pi na jāyatē na badhyatē na janma tasya vidyatē

ātmanyātmātmanā prakāśayāmyātmānamiti jñānād vimuktaḥ krīḍatē ǀ

līlārthaṁ hi jagadānandārthaṁ līlāmaya iti līlāṁ

kurutānandasya putrāḥ yuktāḥ krīḍatānandaṁ bhuṅdhvamēkaṁ bhōgyaṁ

bhagavantaṁ prāpya bhuṅdhvaṁ sarvavastuṣu ǀ

ānandaṁ hi pravakṣyāmi bhagavatādiṣṭaḥ ǀ

tāmasamapāvṛtyānandaḥ prakāśatāṁ tasya putrāḥ ǀ

Dr. Sampadananda Mishra (Sri Aurobindo Society, Pondicherry) rezitiert die gesamte Upanishad.

Die Upanishad wird in der traditionellen Weise des Gesanges wiedergegeben.